Original

अपरे तत्र तत्रैव परिधावन्ति मानिनः ।ज्ञातिभिः पतितैः शूरैर्याच्यमानास्तथोदकम् ॥ ५३ ॥

Segmented

अपरे तत्र तत्र एव परिधावन्ति मानिनः ज्ञातिभिः पतितैः शूरैः याच्यमानास् तथा उदकम्

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
परिधावन्ति परिधाव् pos=v,p=3,n=p,l=lat
मानिनः मानिन् pos=a,g=m,c=1,n=p
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
शूरैः शूर pos=n,g=m,c=3,n=p
याच्यमानास् याच् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
उदकम् उदक pos=n,g=n,c=2,n=s