Original

ज्ञातिभिः सहितैस्तत्र रोदमानैर्मुहुर्मुहुः ।व्युत्क्रान्तानपरान्योधांश्छादयित्वा तरस्विनः ।पुनर्युद्धाय गच्छन्ति जयगृद्धाः प्रमन्यवः ॥ ५२ ॥

Segmented

ज्ञातिभिः सहितैस् तत्र रोदमानैः मुहुः मुहुः व्युत्क्रान्तान् अपरान् योधांः छादयित्वा तरस्विनः पुनः युद्धाय गच्छन्ति जय-गृद्धाः प्रमन्यवः

Analysis

Word Lemma Parse
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
सहितैस् सहित pos=a,g=m,c=3,n=p
तत्र तत्र pos=i
रोदमानैः रुद् pos=va,g=m,c=3,n=p,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
व्युत्क्रान्तान् व्युत्क्रम् pos=va,g=m,c=2,n=p,f=part
अपरान् अपर pos=n,g=m,c=2,n=p
योधांः योध pos=n,g=m,c=2,n=p
छादयित्वा छादय् pos=vi
तरस्विनः तरस्विन् pos=a,g=m,c=2,n=p
पुनः पुनर् pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
जय जय pos=n,comp=y
गृद्धाः गृध् pos=va,g=m,c=1,n=p,f=part
प्रमन्यवः प्रमन्यु pos=a,g=m,c=1,n=p