Original

सजीवांश्च नरान्पश्य कूजमानान्समन्ततः ।उपास्यमानान्बहुभिर्न्यस्तशस्त्रैर्विशां पते ॥ ५१ ॥

Segmented

स जीवान् च नरान् पश्य कूजमानान् समन्ततः उपास्यमानान् बहुभिः न्यस्त-शस्त्रैः विशाम् पते

Analysis

Word Lemma Parse
pos=i
जीवान् जीव pos=n,g=m,c=2,n=p
pos=i
नरान् नर pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
कूजमानान् कूज् pos=va,g=m,c=2,n=p,f=part
समन्ततः समन्ततः pos=i
उपास्यमानान् उपास् pos=va,g=m,c=2,n=p,f=part
बहुभिः बहु pos=a,g=n,c=3,n=p
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s