Original

चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः ।कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः ।वदनैः पश्य संछन्नां महीं शोणितकर्दमाम् ॥ ५० ॥

Segmented

चन्द्र-नक्षत्र-भासैः च वदनैः चारु-कुण्डलैः वदनैः पश्य संछन्नाम् महीम् शोणित-कर्दमाम्

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
नक्षत्र नक्षत्र pos=n,comp=y
भासैः भास pos=n,g=n,c=3,n=p
pos=i
वदनैः वदन pos=n,g=n,c=3,n=p
चारु चारु pos=a,comp=y
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p
वदनैः वदन pos=n,g=n,c=3,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
संछन्नाम् संछद् pos=va,g=f,c=2,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s
शोणित शोणित pos=n,comp=y
कर्दमाम् कर्दम pos=n,g=f,c=2,n=s