Original

वाशितार्थे युयुत्सन्तो वृषभा वृषभं यथा ।आपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः ॥ ५ ॥

Segmented

वाशिता-अर्थे युयुत्सन्तो वृषभा वृषभम् यथा आपतन्त्य् अर्जुनम् शूराः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
वाशिता वाशिता pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
युयुत्सन्तो युयुत्स् pos=va,g=m,c=1,n=p,f=part
वृषभा वृषभ pos=n,g=m,c=1,n=p
वृषभम् वृषभ pos=n,g=m,c=2,n=s
यथा यथा pos=i
आपतन्त्य् आपत् pos=v,p=3,n=p,l=lat
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
शूराः शूर pos=n,g=m,c=1,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i