Original

चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः ।छत्राणि चापविद्धानि चामरव्यजनानि च ॥ ४९ ॥

Segmented

चूडामणीन् नरेन्द्राणाम् विचित्राः काञ्चन-स्रजः छत्राणि च अपविद्धानि चामर-व्यजनानि च

Analysis

Word Lemma Parse
चूडामणीन् चूडामणि pos=n,g=m,c=2,n=p
नरेन्द्राणाम् नरेन्द्र pos=n,g=m,c=6,n=p
विचित्राः विचित्र pos=a,g=f,c=2,n=p
काञ्चन काञ्चन pos=n,comp=y
स्रजः स्रज् pos=n,g=f,c=2,n=p
छत्राणि छत्त्र pos=n,g=n,c=2,n=p
pos=i
अपविद्धानि अपव्यध् pos=va,g=n,c=2,n=p,f=part
चामर चामर pos=n,comp=y
व्यजनानि व्यजन pos=n,g=n,c=2,n=p
pos=i