Original

विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान् ।अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि ॥ ४८ ॥

Segmented

विचित्रान् मणि-चित्रान् च जातरूप-परिष्कृतान् अश्व-आस्तर-परिस्तोमान् राङ्कवान् पतितान् भुवि

Analysis

Word Lemma Parse
विचित्रान् विचित्र pos=a,g=m,c=2,n=p
मणि मणि pos=n,comp=y
चित्रान् चित्र pos=a,g=m,c=2,n=p
pos=i
जातरूप जातरूप pos=n,comp=y
परिष्कृतान् परिष्कृ pos=va,g=m,c=2,n=p,f=part
अश्व अश्व pos=n,comp=y
आस्तर आस्तर pos=n,comp=y
परिस्तोमान् परिस्तोम pos=n,g=m,c=2,n=p
राङ्कवान् राङ्कव pos=n,g=m,c=2,n=p
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
भुवि भू pos=n,g=f,c=7,n=s