Original

वैडूर्यमणिदण्डांश्च पतितानङ्कुशान्भुवि ।बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः ॥ ४७ ॥

Segmented

वैडूर्य-मणि-दण्डान् च पतितान् अङ्कुशान् भुवि बद्धाः सादि-ध्वज-अग्रेषु सुवर्ण-विकृताः कशाः

Analysis

Word Lemma Parse
वैडूर्य वैडूर्य pos=n,comp=y
मणि मणि pos=n,comp=y
दण्डान् दण्ड pos=n,g=m,c=2,n=p
pos=i
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
अङ्कुशान् अङ्कुश pos=n,g=m,c=2,n=p
भुवि भू pos=n,g=f,c=7,n=s
बद्धाः बन्ध् pos=va,g=f,c=2,n=p,f=part
सादि सादिन् pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
अग्रेषु अग्र pos=n,g=n,c=7,n=p
सुवर्ण सुवर्ण pos=n,comp=y
विकृताः विकृ pos=va,g=f,c=2,n=p,f=part
कशाः कशा pos=n,g=f,c=2,n=p