Original

विपाटिता विचित्राश्च रूपचित्राः कुथास्तथा ।भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः ॥ ४६ ॥

Segmented

विपाटिता विचित्राः च रूप-चित्राः कुथास् तथा भिन्नाः च बहुधा घण्टाः पतद्भिः चूर्णिता गजैः

Analysis

Word Lemma Parse
विपाटिता विपाटय् pos=va,g=f,c=2,n=p,f=part
विचित्राः विचित्र pos=a,g=f,c=2,n=p
pos=i
रूप रूप pos=n,comp=y
चित्राः चित्र pos=a,g=f,c=2,n=p
कुथास् कुथ pos=n,g=f,c=2,n=p
तथा तथा pos=i
भिन्नाः भिद् pos=va,g=f,c=2,n=p,f=part
pos=i
बहुधा बहुधा pos=i
घण्टाः घण्टा pos=n,g=f,c=2,n=p
पतद्भिः पत् pos=va,g=m,c=3,n=p,f=part
चूर्णिता चूर्णय् pos=va,g=f,c=2,n=p,f=part
गजैः गज pos=n,g=m,c=3,n=p