Original

योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान् ।निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान् ॥ ४४ ॥

Segmented

योधानाम् च महा-शङ्खान् पाण्डुरांः च प्रकीर्णकान् निरस्त-जिह्वा मातङ्गाञ् शयानान् पर्वत-उपमान्

Analysis

Word Lemma Parse
योधानाम् योध pos=n,g=m,c=6,n=p
pos=i
महा महत् pos=a,comp=y
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
पाण्डुरांः पाण्डुर pos=a,g=m,c=2,n=p
pos=i
प्रकीर्णकान् प्रकीर्णक pos=n,g=m,c=2,n=p
निरस्त निरस् pos=va,comp=y,f=part
जिह्वा जिह्वा pos=n,g=m,c=2,n=p
मातङ्गाञ् मातंग pos=n,g=m,c=2,n=p
शयानान् शी pos=va,g=m,c=2,n=p,f=part
पर्वत पर्वत pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p