Original

रथान्बहुविधान्भग्नान्हेमकिङ्किणिनः शुभान् ।अश्वांश्च बहुधा पश्य शोणितेन परिप्लुतान् ॥ ४३ ॥

Segmented

रथान् बहुविधान् भग्नान् हेम-किङ्किणी शुभान् अश्वांः च बहुधा पश्य शोणितेन परिप्लुतान्

Analysis

Word Lemma Parse
रथान् रथ pos=n,g=m,c=2,n=p
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
भग्नान् भञ्ज् pos=va,g=m,c=2,n=p,f=part
हेम हेमन् pos=n,comp=y
किङ्किणी किङ्किणी pos=n,g=m,c=2,n=p
शुभान् शुभ pos=a,g=m,c=2,n=p
अश्वांः अश्व pos=n,g=m,c=2,n=p
pos=i
बहुधा बहुधा pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
शोणितेन शोणित pos=n,g=n,c=3,n=s
परिप्लुतान् परिप्लु pos=va,g=m,c=2,n=p,f=part