Original

साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्धैरलंकृतैः ।हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥ ४० ॥

Segmented

स अङ्गुलित्रैः भुज-अग्रैः च विप्रविद्धैः अलंकृतैः हस्ति-हस्त-उपमैः छिन्नैः ऊरुभिः च तरस्विनाम्

Analysis

Word Lemma Parse
pos=i
अङ्गुलित्रैः अङ्गुलित्र pos=n,g=n,c=3,n=p
भुज भुज pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
pos=i
विप्रविद्धैः विप्रव्यध् pos=va,g=n,c=3,n=p,f=part
अलंकृतैः अलंकृ pos=va,g=n,c=3,n=p,f=part
हस्ति हस्तिन् pos=n,comp=y
हस्त हस्त pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
ऊरुभिः ऊरु pos=n,g=m,c=3,n=p
pos=i
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p