Original

भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः ।चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम् ॥ ४ ॥

Segmented

भल्लैः क्षुरैः अर्धचन्द्रैः वत्सदन्तैः च पाण्डवः

Analysis

Word Lemma Parse
भल्लैः भल्ल pos=n,g=m,c=3,n=p
क्षुरैः क्षुर pos=n,g=m,c=3,n=p
अर्धचन्द्रैः अर्धचन्द्र pos=n,g=m,c=3,n=p
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s