Original

बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः ।सतलत्रैः सकेयूरैर्भाति भारत मेदिनी ॥ ३९ ॥

Segmented

बाहुभिः चन्दन-आदिग्धैः स अङ्गदैः शुभ-भूषणैः स तलत्रैः स केयूरैः भाति भारत मेदिनी

Analysis

Word Lemma Parse
बाहुभिः बाहु pos=n,g=m,c=3,n=p
चन्दन चन्दन pos=n,comp=y
आदिग्धैः आदिह् pos=va,g=m,c=3,n=p,f=part
pos=i
अङ्गदैः अङ्गद pos=n,g=m,c=3,n=p
शुभ शुभ pos=a,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
pos=i
तलत्रैः तलत्र pos=n,g=m,c=3,n=p
pos=i
केयूरैः केयूर pos=n,g=m,c=3,n=p
भाति भा pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
मेदिनी मेदिनी pos=n,g=f,c=1,n=s