Original

शरीरैर्बहुधा भिन्नैः शोणितौघपरिप्लुतैः ।गतासुभिरमित्रघ्न संवृता रणभूमयः ॥ ३८ ॥

Segmented

शरीरैः बहुधा भिन्नैः शोणित-ओघ-परिप्लुतैः गतासुभिः अमित्र-घ्न संवृता रण-भूमयः

Analysis

Word Lemma Parse
शरीरैः शरीर pos=n,g=n,c=3,n=p
बहुधा बहुधा pos=i
भिन्नैः भिद् pos=va,g=n,c=3,n=p,f=part
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिप्लुतैः परिप्लु pos=va,g=n,c=3,n=p,f=part
गतासुभिः गतासु pos=a,g=n,c=3,n=p
अमित्र अमित्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
संवृता संवृ pos=va,g=f,c=1,n=p,f=part
रण रण pos=n,comp=y
भूमयः भूमि pos=n,g=f,c=1,n=p