Original

गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान् ।गजवाजिरथक्षुण्णान्पश्य योधान्सहस्रशः ॥ ३६ ॥

Segmented

गदा-विमथितैः गात्रैः मुसलैः भिन्न-मस्तकान् गज-वाजि-रथ-क्षुण्णान् पश्य योधान् सहस्रशः

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
विमथितैः विमथ् pos=va,g=n,c=3,n=p,f=part
गात्रैः गात्र pos=n,g=n,c=3,n=p
मुसलैः मुसल pos=n,g=m,c=3,n=p
भिन्न भिद् pos=va,comp=y,f=part
मस्तकान् मस्तक pos=n,g=m,c=2,n=p
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
क्षुण्णान् क्षुद् pos=va,g=m,c=2,n=p,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
योधान् योध pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i