Original

शतघ्नीः पश्य चित्राश्च विपुलान्परिघांस्तथा ।चक्राणि चापविद्धानि मुद्गरांश्च बहून्रणे ॥ ३४ ॥

Segmented

शतघ्नीः पश्य चित्राः च विपुलान् परिघांस् तथा चक्राणि च अपविद्धानि मुद्गरांः च बहून् रणे

Analysis

Word Lemma Parse
शतघ्नीः शतघ्नी pos=n,g=f,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
चित्राः चित्र pos=a,g=f,c=2,n=p
pos=i
विपुलान् विपुल pos=a,g=m,c=2,n=p
परिघांस् परिघ pos=n,g=m,c=2,n=p
तथा तथा pos=i
चक्राणि चक्र pos=n,g=n,c=2,n=p
pos=i
अपविद्धानि अपव्यध् pos=va,g=n,c=2,n=p,f=part
मुद्गरांः मुद्गर pos=n,g=m,c=2,n=p
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s