Original

दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वधान् ।अयस्कुशान्तान्पतितान्मुसलानि गुरूणि च ॥ ३३ ॥

Segmented

दण्डैः कनक-चित्रैः च विप्रविद्धान् परश्वधान् अयस्कुशा-अन्तान् पतितान् मुसलानि गुरूणि च

Analysis

Word Lemma Parse
दण्डैः दण्ड pos=n,g=m,c=3,n=p
कनक कनक pos=n,comp=y
चित्रैः चित्र pos=a,g=m,c=3,n=p
pos=i
विप्रविद्धान् विप्रव्यध् pos=va,g=m,c=2,n=p,f=part
परश्वधान् परश्वध pos=n,g=m,c=2,n=p
अयस्कुशा अयस्कुशा pos=n,comp=y
अन्तान् अन्त pos=n,g=m,c=2,n=p
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
मुसलानि मुसल pos=n,g=n,c=2,n=p
गुरूणि गुरु pos=a,g=n,c=2,n=p
pos=i