Original

जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः ।जातरूपमयीश्चर्ष्टीः पट्टिशान्हेमभूषितान् ॥ ३२ ॥

Segmented

जाम्बूनद-मयैः पट्टैः बद्धाः च विपुला गदाः जातरूप-मयीः च ऋष्टीः पट्टिशान् हेम-भूषितान्

Analysis

Word Lemma Parse
जाम्बूनद जाम्बूनद pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
पट्टैः पट्ट pos=n,g=m,c=3,n=p
बद्धाः बन्ध् pos=va,g=f,c=2,n=p,f=part
pos=i
विपुला विपुल pos=a,g=f,c=2,n=p
गदाः गदा pos=n,g=f,c=2,n=p
जातरूप जातरूप pos=n,comp=y
मयीः मय pos=a,g=f,c=2,n=p
pos=i
ऋष्टीः ऋष्टि pos=n,g=f,c=2,n=p
पट्टिशान् पट्टिश pos=n,g=m,c=2,n=p
हेम हेमन् pos=n,comp=y
भूषितान् भूषय् pos=va,g=m,c=2,n=p,f=part