Original

वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत ।सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः ॥ ३१ ॥

Segmented

वर्माणि च अपविद्धानि रुक्म-पृष्ठानि भारत सुवर्ण-विकृतान् प्रासाञ् शक्तीः कनक-भूषिताः

Analysis

Word Lemma Parse
वर्माणि वर्मन् pos=n,g=n,c=2,n=p
pos=i
अपविद्धानि अपव्यध् pos=va,g=n,c=2,n=p,f=part
रुक्म रुक्म pos=n,comp=y
पृष्ठानि पृष्ठ pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s
सुवर्ण सुवर्ण pos=n,comp=y
विकृतान् विकृ pos=va,g=m,c=2,n=p,f=part
प्रासाञ् प्रास pos=n,g=m,c=2,n=p
शक्तीः शक्ति pos=n,g=f,c=2,n=p
कनक कनक pos=n,comp=y
भूषिताः भूषय् pos=va,g=f,c=2,n=p,f=part