Original

हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् ।आकीर्णांस्तोमरांश्चापांश्चित्रान्हेमविभूषितान् ॥ ३० ॥

Segmented

हस्ति-दन्त-त्सरून् खड्गाञ् जातरूप-परिष्कृतान् आकीर्णांस् तोमरांः चापांः चित्रान् हेम-विभूषितान्

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
दन्त दन्त pos=n,comp=y
त्सरून् त्सरु pos=n,g=m,c=2,n=p
खड्गाञ् खड्ग pos=n,g=m,c=2,n=p
जातरूप जातरूप pos=n,comp=y
परिष्कृतान् परिष्कृ pos=va,g=m,c=2,n=p,f=part
आकीर्णांस् आकृ pos=va,g=m,c=2,n=p,f=part
तोमरांः तोमर pos=n,g=m,c=2,n=p
चापांः चाप pos=n,g=m,c=2,n=p
चित्रान् चित्र pos=a,g=m,c=2,n=p
हेम हेमन् pos=n,comp=y
विभूषितान् विभूषय् pos=va,g=m,c=2,n=p,f=part