Original

धुर्यं धुर्यतरान्सूतान्रथांश्च परिसंक्षिपन् ।पाणीन्पाणिगतं शस्त्रं बाहूनपि शिरांसि च ॥ ३ ॥

Segmented

धुर्यम् धुर्यतरान् सूतान् रथांः च परिसंक्षिपन् पाणीन् पाणि-गतम् शस्त्रम् बाहून् अपि शिरांसि च

Analysis

Word Lemma Parse
धुर्यम् धुर्य pos=n,g=m,c=2,n=s
धुर्यतरान् धुर्यतर pos=a,g=m,c=2,n=p
सूतान् सूत pos=n,g=m,c=2,n=p
रथांः रथ pos=n,g=m,c=2,n=p
pos=i
परिसंक्षिपन् परिसंक्षिप् pos=va,g=m,c=1,n=s,f=part
पाणीन् पाणि pos=n,g=m,c=2,n=p
पाणि पाणि pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
बाहून् बाहु pos=n,g=m,c=2,n=p
अपि अपि pos=i
शिरांसि शिरस् pos=n,g=n,c=2,n=p
pos=i