Original

जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः ।तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान् ॥ २९ ॥

Segmented

जातरूप-मयैः पुङ्खैः शरांः च नत-पर्वन् तैल-धौतान् च नाराचान् निर्मुक्तान् इव पन्नगान्

Analysis

Word Lemma Parse
जातरूप जातरूप pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शरांः शर pos=n,g=m,c=2,n=p
pos=i
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=2,n=p
तैल तैल pos=n,comp=y
धौतान् धाव् pos=va,g=m,c=2,n=p,f=part
pos=i
नाराचान् नाराच pos=n,g=m,c=2,n=p
निर्मुक्तान् निर्मुच् pos=va,g=m,c=2,n=p,f=part
इव इव pos=i
पन्नगान् पन्नग pos=n,g=m,c=2,n=p