Original

पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् ।महतामपविद्धानि कलापानिषुधीस्तथा ॥ २८ ॥

Segmented

पश्य भारत चापानि रुक्म-पृष्ठानि धन्विनाम् महताम् अपविद्धानि कलापान् इषुधीस्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
चापानि चाप pos=n,g=n,c=2,n=p
रुक्म रुक्म pos=n,comp=y
पृष्ठानि पृष्ठ pos=n,g=n,c=2,n=p
धन्विनाम् धन्विन् pos=n,g=m,c=6,n=p
महताम् महत् pos=a,g=m,c=6,n=p
अपविद्धानि अपव्यध् pos=va,g=n,c=2,n=p,f=part
कलापान् कलाप pos=n,g=m,c=2,n=p
इषुधीस् तथा pos=i