Original

एष पार्थ महारौद्रो वर्तते भरतक्षयः ।पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् ॥ २७ ॥

Segmented

एष पार्थ महा-रौद्रः वर्तते भरत-क्षयः पृथिव्याम् पार्थिवानाम् वै दुर्योधन-कृते महान्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
रौद्रः रौद्र pos=a,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
वै वै pos=i
दुर्योधन दुर्योधन pos=n,comp=y
कृते कृते pos=i
महान् महत् pos=a,g=m,c=1,n=s