Original

आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत् ।हंसांसगौरास्ते सेनां हंसाः सर इवाविशन् ॥ २५ ॥

Segmented

आश्चर्यम् इति गोविन्दो ब्रुवन्न् अश्वान् अचोदयत् हंस-अंस-गौराः ते सेनाम् हंसाः सर इव आविशन्

Analysis

Word Lemma Parse
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
इति इति pos=i
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
ब्रुवन्न् ब्रू pos=va,g=m,c=1,n=s,f=part
अश्वान् अश्व pos=n,g=m,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
हंस हंस pos=n,comp=y
अंस अंस pos=n,comp=y
गौराः गौर pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सेनाम् सेना pos=n,g=f,c=2,n=s
हंसाः हंस pos=n,g=m,c=1,n=p
सर सरस् pos=n,g=n,c=2,n=s
इव इव pos=i
आविशन् आविश् pos=v,p=3,n=p,l=lan