Original

आदधत्संदधन्नेषून्दृष्टः कैश्चिद्रणेऽर्जुनः ।विमुञ्चन्वा शराञ्शीघ्रं दृश्यते स्म हि कैरपि ॥ २४ ॥

Segmented

आदधत् संदधन् न इषून् दृष्टः कैश्चिद् रणे ऽर्जुनः विमुञ्चन् वा शराञ् शीघ्रम् दृश्यते स्म हि कैः अपि

Analysis

Word Lemma Parse
आदधत् आधा pos=va,g=n,c=1,n=s,f=part
संदधन् संधा pos=va,g=m,c=1,n=s,f=part
pos=i
इषून् इषु pos=n,g=m,c=2,n=p
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
कैश्चिद् कश्चित् pos=n,g=m,c=3,n=p
रणे रण pos=n,g=m,c=7,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
विमुञ्चन् विमुच् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
शराञ् शर pos=n,g=m,c=2,n=p
शीघ्रम् शीघ्रम् pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
हि हि pos=i
कैः pos=n,g=m,c=3,n=p
अपि अपि pos=i