Original

तथेत्युक्त्वार्जुनः क्षिप्रं शिष्टान्संशप्तकांस्तदा ।आक्षिप्य शस्त्रेण बलाद्दैत्यानिन्द्र इवावधीत् ॥ २३ ॥

Segmented

तथा इति उक्त्वा अर्जुनः क्षिप्रम् शिष्टान् संशप्तकांस् तदा आक्षिप्य शस्त्रेण बलाद् दैत्यान् इन्द्र इव अवधीत्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
शिष्टान् शिष् pos=va,g=m,c=2,n=p,f=part
संशप्तकांस् संशप्तक pos=n,g=m,c=2,n=p
तदा तदा pos=i
आक्षिप्य आक्षिप् pos=vi
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
बलाद् बल pos=n,g=n,c=5,n=s
दैत्यान् दैत्य pos=n,g=m,c=2,n=p
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
इव इव pos=i
अवधीत् वध् pos=v,p=3,n=s,l=lun