Original

अथाब्रवीद्वासुदेवः पार्थं किं क्रीडसेऽनघ ।संशप्तकान्प्रमथ्यैतांस्ततः कर्णवधे त्वर ॥ २२ ॥

Segmented

अथ अब्रवीत् वासुदेवः पार्थम् किम् क्रीडसे ऽनघ संशप्तकान् प्रमथ्य एतान् ततः कर्ण-वधे त्वर

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
किम् किम् pos=i
क्रीडसे क्रीड् pos=v,p=2,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s
संशप्तकान् संशप्तक pos=n,g=m,c=2,n=p
प्रमथ्य प्रमथ् pos=vi
एतान् एतद् pos=n,g=m,c=2,n=p
ततः ततस् pos=i
कर्ण कर्ण pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
त्वर त्वर् pos=v,p=2,n=s,l=lot