Original

साश्वपत्तिद्विपरथं महाशस्त्रौघमप्लवम् ।सहसा संतितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना ॥ २१ ॥

Segmented

स अश्व-पत्ति-द्विप-रथम् महा-शस्त्र-ओघम् अप्लवम् सहसा संतितीर्षन्तम् शस्त्र-अस्त्र-सेतुना

Analysis

Word Lemma Parse
pos=i
अश्व अश्व pos=n,comp=y
पत्ति पत्ति pos=n,comp=y
द्विप द्विप pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
शस्त्र शस्त्र pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
अप्लवम् अप्लव pos=a,g=m,c=2,n=s
सहसा सहसा pos=i
संतितीर्षन्तम् पार्थ pos=n,g=m,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
सेतुना सेतु pos=n,g=m,c=3,n=s