Original

तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः ।व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः ॥ २० ॥

Segmented

तद्-आयुध-महा-वर्षम् क्षिप्तम् योध-महा-अम्बुदैः व्यधमन् निशितैः बाणैः क्षिप्रम् अर्जुन-मारुतः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
आयुध आयुध pos=n,comp=y
महा महत् pos=a,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
क्षिप्तम् क्षिप् pos=va,g=m,c=2,n=s,f=part
योध योध pos=n,comp=y
महा महत् pos=a,comp=y
अम्बुदैः अम्बुद pos=n,g=m,c=3,n=p
व्यधमन् विधम् pos=v,p=3,n=s,l=lan
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
क्षिप्रम् क्षिप्रम् pos=i
अर्जुन अर्जुन pos=n,comp=y
मारुतः मारुत pos=n,g=m,c=1,n=s