Original

पार्थबाणहता राजन्नराश्वरथकुञ्जराः ।विचेलुर्बभ्रमुर्नेदुः पेतुर्मम्लुश्च मारिष ॥ २ ॥

Segmented

पार्थ-बाण-हताः राजन् नर-अश्व-रथ-कुञ्जराः विचेलुः बभ्रमुः नेदुः पेतुः मम्लुः च मारिष

Analysis

Word Lemma Parse
पार्थ पार्थ pos=n,comp=y
बाण बाण pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
विचेलुः विचल् pos=v,p=3,n=p,l=lit
बभ्रमुः भ्रम् pos=v,p=3,n=p,l=lit
नेदुः नद् pos=v,p=3,n=p,l=lit
पेतुः पत् pos=v,p=3,n=p,l=lit
मम्लुः म्ला pos=v,p=3,n=p,l=lit
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s