Original

उह्यमाना रथाश्वैस्ते पत्तयश्च जिघांसवः ।समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम् ॥ १९ ॥

Segmented

उह्यमाना रथ-अश्वेभिः ते पत्तयः च जिघांसवः समभ्यधावन्न् अस्यन्तो विविधम् क्षिप्रम् आयुधम्

Analysis

Word Lemma Parse
उह्यमाना वह् pos=va,g=m,c=1,n=p,f=part
रथ रथ pos=n,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
पत्तयः पत्ति pos=n,g=m,c=1,n=p
pos=i
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p
समभ्यधावन्न् समभिधाव् pos=v,p=3,n=p,l=lan
अस्यन्तो अस् pos=va,g=m,c=1,n=p,f=part
विविधम् विविध pos=a,g=n,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
आयुधम् आयुध pos=n,g=n,c=2,n=s