Original

विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः ।गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम् ॥ १७ ॥

Segmented

विजिताः पुण्य-कर्माणः विशिष्ट-अभिजन-श्रुताः गताः शरीरैः वसुधाम् ऊर्जितैः कर्मभिः दिवम्

Analysis

Word Lemma Parse
विजिताः विजि pos=va,g=m,c=1,n=p,f=part
पुण्य पुण्य pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
विशिष्ट विशिष् pos=va,comp=y,f=part
अभिजन अभिजन pos=n,comp=y
श्रुताः श्रुत pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
शरीरैः शरीर pos=n,g=n,c=3,n=p
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
ऊर्जितैः ऊर्जय् pos=va,g=n,c=3,n=p,f=part
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
दिवम् दिव् pos=n,g=,c=2,n=s