Original

महार्हवर्माभरणा नानारूपाम्बरायुधाः ।सरथाः सध्वजा वीरा हताः पार्थेन शेरते ॥ १६ ॥

Segmented

महार्ह-वर्म-आभरणाः नाना रूप-अम्बर-आयुधाः स रथाः स ध्वजाः वीरा हताः पार्थेन शेरते

Analysis

Word Lemma Parse
महार्ह महार्ह pos=a,comp=y
वर्म वर्मन् pos=n,comp=y
आभरणाः आभरण pos=n,g=m,c=1,n=p
नाना नाना pos=i
रूप रूप pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
pos=i
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
शेरते शी pos=v,p=3,n=p,l=lat