Original

अणकैश्च शिलाधौतैर्वज्राशनिविषोपमैः ।शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान् ॥ १५ ॥

Segmented

अणकैः च शिला-धौतैः वज्र-अशनि-विष-उपमैः शरैः निजघ्निवान् पार्थो महा-इन्द्रः इव दानवान्

Analysis

Word Lemma Parse
अणकैः अणक pos=a,g=m,c=3,n=p
pos=i
शिला शिला pos=n,comp=y
धौतैः धाव् pos=va,g=m,c=3,n=p,f=part
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
विष विष pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
निजघ्निवान् निहन् pos=va,g=m,c=1,n=s,f=part
पार्थो पार्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
दानवान् दानव pos=n,g=m,c=2,n=p