Original

नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना ।बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष ॥ १४ ॥

Segmented

नर-अश्व-नागाः नाराचैः संस्यूताः सव्यसाचिना बभ्रमुः चस्खलुः पेतुः नेदुः मम्लुः च मारिष

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
संस्यूताः संसीव् pos=va,g=m,c=1,n=p,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
बभ्रमुः भ्रम् pos=v,p=3,n=p,l=lit
चस्खलुः स्खल् pos=v,p=3,n=p,l=lit
पेतुः पत् pos=v,p=3,n=p,l=lit
नेदुः नद् pos=v,p=3,n=p,l=lit
मम्लुः म्ला pos=v,p=3,n=p,l=lit
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s