Original

सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः ।निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः ॥ १३ ॥

Segmented

स आरोहाः तुरगाः पेतुः बहवो अर्जुन-ताडिताः निर्जिह्व-अन्त्राः क्षितौ क्षीणा रुधिर-आर्द्राः सु दुर्दृशः

Analysis

Word Lemma Parse
pos=i
आरोहाः आरोह pos=n,g=m,c=1,n=p
तुरगाः तुरग pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
बहवो बहु pos=a,g=m,c=1,n=p
अर्जुन अर्जुन pos=n,comp=y
ताडिताः ताडय् pos=va,g=m,c=1,n=p,f=part
निर्जिह्व निर्जिह्व pos=a,comp=y
अन्त्राः अन्त्र pos=n,g=m,c=1,n=p
क्षितौ क्षिति pos=n,g=f,c=7,n=s
क्षीणा क्षि pos=va,g=m,c=1,n=p,f=part
रुधिर रुधिर pos=n,comp=y
आर्द्राः आर्द्र pos=a,g=m,c=1,n=p
सु सु pos=i
दुर्दृशः दुर्दृश् pos=a,g=m,c=1,n=p