Original

द्विपाः संभिन्नमर्माणो वज्राशनिसमैः शरैः ।पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा ॥ १२ ॥

Segmented

द्विपाः संभिन्न-मर्मन् वज्र-अशनि-समैः शरैः पेतुः गिरि-अग्र-वेश्मन् वज्र-वात-अग्निभिः यथा

Analysis

Word Lemma Parse
द्विपाः द्विप pos=n,g=m,c=1,n=p
संभिन्न सम्भिद् pos=va,comp=y,f=part
मर्मन् मर्मन् pos=n,g=m,c=1,n=p
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
समैः सम pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
गिरि गिरि pos=n,comp=y
अग्र अग्र pos=n,comp=y
वेश्मन् वेश्मन् pos=n,g=n,c=1,n=p
वज्र वज्र pos=n,comp=y
वात वात pos=n,comp=y
अग्निभिः अग्नि pos=n,g=m,c=3,n=p
यथा यथा pos=i