Original

ते रथास्तत्र विध्वस्ताः परार्ध्या भान्त्यनेकशः ।धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः ॥ ११ ॥

Segmented

ते रथास् तत्र विध्वस्ताः परार्ध्या भान्त्य् अनेकशः धनिनाम् इव वेश्मानि हतान्य् अग्नि-अनिल-अम्बुभिः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रथास् रथ pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
विध्वस्ताः विध्वंस् pos=va,g=m,c=1,n=p,f=part
परार्ध्या परार्ध्य pos=a,g=m,c=1,n=p
भान्त्य् भा pos=v,p=3,n=p,l=lat
अनेकशः अनेकशस् pos=i
धनिनाम् धनिन् pos=a,g=m,c=6,n=p
इव इव pos=i
वेश्मानि वेश्मन् pos=n,g=n,c=1,n=p
हतान्य् हन् pos=va,g=n,c=1,n=p,f=part
अग्नि अग्नि pos=n,comp=y
अनिल अनिल pos=n,comp=y
अम्बुभिः अम्बु pos=n,g=n,c=3,n=p