Original

छिन्नत्रिवेणुजङ्घेषान्निहतपार्ष्णिसारथीन् ।संछिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान् ।विध्वस्तसर्वसंनाहान्बाणैश्चक्रेऽर्जुनस्त्वरन् ॥ १० ॥

Segmented

छिन्न-त्रिवेणु-जङ्घा-ईषा निहत-पार्ष्णिसारथि संछिन्न-रश्मि-योक्त्र-अक्षान् व्यनुकर्ष-युगान् रथान् विध्वंस्-सर्व-संनाहान् बाणैः चक्रे ऽर्जुनस् त्वरन्

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
त्रिवेणु त्रिवेणु pos=n,comp=y
जङ्घा जङ्घा pos=n,comp=y
ईषा ईषा pos=n,g=m,c=2,n=p
निहत निहन् pos=va,comp=y,f=part
पार्ष्णिसारथि पार्ष्णिसारथि pos=n,g=m,c=2,n=p
संछिन्न संछिद् pos=va,comp=y,f=part
रश्मि रश्मि pos=n,comp=y
योक्त्र योक्त्र pos=n,comp=y
अक्षान् अक्ष pos=n,g=m,c=2,n=p
व्यनुकर्ष व्यनुकर्ष pos=a,comp=y
युगान् युग pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
विध्वंस् विध्वंस् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
संनाहान् संनाह pos=n,g=m,c=2,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
ऽर्जुनस् अर्जुन pos=n,g=m,c=1,n=s
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part