Original

संजय उवाच ।प्रत्यागत्य पुनर्जिष्णुरहन्संशप्तकान्बहून् ।वक्रानुवक्रगमनादङ्गारक इव ग्रहः ॥ १ ॥

Segmented

संजय उवाच प्रत्यागत्य पुनः जिष्णुः अहन् संशप्तकान् बहून् वक्र-अनुवक्र-गमनात् अङ्गारक इव ग्रहः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रत्यागत्य प्रत्यागम् pos=vi
पुनः पुनर् pos=i
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
अहन् हन् pos=v,p=3,n=s,l=lun
संशप्तकान् संशप्तक pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
वक्र वक्र pos=a,comp=y
अनुवक्र अनुवक्र pos=a,comp=y
गमनात् गमन pos=n,g=n,c=5,n=s
अङ्गारक अङ्गारक pos=n,g=m,c=1,n=s
इव इव pos=i
ग्रहः ग्रह pos=n,g=m,c=1,n=s