Original

अथार्जुनो ज्यातलनेमिनिस्वने मृदङ्गभेरीबहुशङ्खनादिते ।नराश्वमातङ्गसहस्रनादितै रथोत्तमेनाभ्यपतद्द्विपोत्तमम् ॥ ९ ॥

Segmented

अथ अर्जुनः ज्या-तल-नेमि-निस्वने मृदङ्ग-भेरी-बहु-शङ्ख-नादिते नर-अश्व-मातङ्ग-सहस्र-नादितैः रथ-उत्तमेन अभ्यपतत् द्विप-उत्तमम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
नेमि नेमि pos=n,comp=y
निस्वने निस्वन pos=n,g=m,c=7,n=s
मृदङ्ग मृदङ्ग pos=n,comp=y
भेरी भेरी pos=n,comp=y
बहु बहु pos=a,comp=y
शङ्ख शङ्ख pos=n,comp=y
नादिते नादय् pos=va,g=m,c=7,n=s,f=part
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
मातङ्ग मातंग pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
नादितैः नादय् pos=va,g=m,c=3,n=p,f=part
रथ रथ pos=n,comp=y
उत्तमेन उत्तम pos=a,g=m,c=3,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
द्विप द्विप pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s