Original

नरांश्च कार्ष्णायसवर्मभूषणान्निपात्य साश्वानपि पत्तिभिः सह ।व्यपोथयद्दन्तिवरेण शुष्मिणा सशब्दवत्स्थूलनडान्यथा तथा ॥ ८ ॥

Segmented

नरांः च कार्ष्णायस-वर्म-भूषणान् निपात्य स अश्वान् अपि पत्तिभिः सह व्यपोथयद् दन्तिन्-वरेण शुष्मिणा स शब्द-वत् स्थूल-नडान् यथा तथा

Analysis

Word Lemma Parse
नरांः नर pos=n,g=m,c=2,n=p
pos=i
कार्ष्णायस कार्ष्णायस pos=a,comp=y
वर्म वर्मन् pos=n,comp=y
भूषणान् भूषण pos=n,g=m,c=2,n=p
निपात्य निपातय् pos=vi
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
अपि अपि pos=i
पत्तिभिः पत्ति pos=n,g=m,c=3,n=p
सह सह pos=i
व्यपोथयद् विपोथय् pos=v,p=3,n=s,l=lan
दन्तिन् दन्तिन् pos=n,comp=y
वरेण वर pos=a,g=m,c=3,n=s
शुष्मिणा शुष्मिन् pos=a,g=m,c=3,n=s
pos=i
शब्द शब्द pos=n,comp=y
वत् वत् pos=i
स्थूल स्थूल pos=a,comp=y
नडान् नड pos=n,g=m,c=2,n=p
यथा यथा pos=i
तथा तथा pos=i