Original

रथानधिष्ठाय सवाजिसारथीन्रथांश्च पद्भिस्त्वरितो व्यपोथयत् ।द्विपांश्च पद्भ्यां चरणैः करेण च द्विपास्थितो हन्ति स कालचक्रवत् ॥ ७ ॥

Segmented

रथान् अधिष्ठाय स वाजि-सारथि रथांः च पद्भिस् त्वरितो व्यपोथयत् द्विपांः च पद्भ्याम् चरणैः करेण च द्विप-आस्थितः हन्ति स कालचक्र-वत्

Analysis

Word Lemma Parse
रथान् रथ pos=n,g=m,c=2,n=p
अधिष्ठाय अधिष्ठा pos=vi
pos=i
वाजि वाजिन् pos=n,comp=y
सारथि सारथि pos=n,g=m,c=2,n=p
रथांः रथ pos=n,g=m,c=2,n=p
pos=i
पद्भिस् पद् pos=n,g=m,c=3,n=p
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
व्यपोथयत् विपोथय् pos=v,p=3,n=s,l=lan
द्विपांः द्विप pos=n,g=m,c=2,n=p
pos=i
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
चरणैः चरण pos=n,g=m,c=3,n=p
करेण कर pos=n,g=m,c=3,n=s
pos=i
द्विप द्विप pos=n,comp=y
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
हन्ति हन् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
कालचक्र कालचक्र pos=n,comp=y
वत् वत् pos=i