Original

सुकल्पितं दानवनागसंनिभं महाभ्रसंह्रादममित्रमर्दनम् ।रथाश्वमातङ्गगणान्सहस्रशः समास्थितो हन्ति शरैर्द्विपानपि ॥ ६ ॥

Segmented

सु कल्पितम् दानव-नाग-संनिभम् महा-अभ्र-संह्रादम् अमित्र-मर्दनम् रथ-अश्व-मातङ्ग-गणान् सहस्रशः समास्थितो हन्ति शरैः द्विपान् अपि

Analysis

Word Lemma Parse
सु सु pos=i
कल्पितम् कल्पय् pos=va,g=m,c=2,n=s,f=part
दानव दानव pos=n,comp=y
नाग नाग pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
संह्रादम् संह्राद pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
मर्दनम् मर्दन pos=a,g=m,c=2,n=s
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
मातङ्ग मातंग pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i
समास्थितो समास्था pos=va,g=m,c=1,n=s,f=part
हन्ति हन् pos=v,p=3,n=s,l=lat
शरैः शर pos=n,g=m,c=3,n=p
द्विपान् द्विप pos=n,g=m,c=2,n=p
अपि अपि pos=i