Original

स मागधानां प्रवरोऽङ्कुशग्रहो ग्रहेष्वसह्यो विकचो यथा ग्रहः ।सपत्नसेनां प्रममाथ दारुणो महीं समग्रां विकचो यथा ग्रहः ॥ ५ ॥

Segmented

स मागधानाम् प्रवरो अङ्कुश-ग्रहः ग्रहेष्व् असह्यो विकचो यथा ग्रहः सपत्न-सेनाम् प्रममाथ दारुणो महीम् समग्राम् विकचो यथा ग्रहः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मागधानाम् मागध pos=n,g=m,c=6,n=p
प्रवरो प्रवर pos=a,g=m,c=1,n=s
अङ्कुश अङ्कुश pos=n,comp=y
ग्रहः ग्रह pos=n,g=m,c=1,n=s
ग्रहेष्व् ग्रह pos=n,g=m,c=7,n=p
असह्यो असह्य pos=a,g=m,c=1,n=s
विकचो विकच pos=a,g=m,c=1,n=s
यथा यथा pos=i
ग्रहः ग्रह pos=n,g=m,c=1,n=s
सपत्न सपत्न pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
प्रममाथ प्रमथ् pos=v,p=3,n=s,l=lit
दारुणो दारुण pos=a,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
समग्राम् समग्र pos=a,g=f,c=2,n=s
विकचो विकच pos=a,g=m,c=1,n=s
यथा यथा pos=i
ग्रहः ग्रह pos=n,g=m,c=1,n=s