Original

एनं हत्वा निहन्तासि पुनः संशप्तकानिति ।वाक्यान्ते प्रापयत्पार्थं दण्डधारान्तिकं प्रति ॥ ४ ॥

Segmented

एनम् हत्वा निहन्तासि पुनः संशप्तकान् इति वाक्य-अन्ते प्रापयत् पार्थम् दण्डधार-अन्तिकम् प्रति

Analysis

Word Lemma Parse
एनम् एनद् pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
निहन्तासि निहन् pos=v,p=2,n=s,l=lrt
पुनः पुनर् pos=i
संशप्तकान् संशप्तक pos=n,g=m,c=2,n=p
इति इति pos=i
वाक्य वाक्य pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
प्रापयत् प्रापय् pos=v,p=3,n=s,l=lan
पार्थम् पार्थ pos=n,g=m,c=2,n=s
दण्डधार दण्डधार pos=n,comp=y
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
प्रति प्रति pos=i