Original

इतीव भूयश्च सुहृद्भिरीरिता निशम्य वाचः सुमनास्ततोऽर्जुनः ।यथानुरूपं प्रतिपूज्य तं जनं जगाम संशप्तकसंघहा पुनः ॥ २५ ॥

Segmented

इति इव भूयः च सुहृद्भिः ईरिता निशम्य वाचः सु मनाः ततो ऽर्जुनः यथानुरूपम् प्रतिपूज्य तम् जनम् जगाम संशप्तक-संघ-हा पुनः

Analysis

Word Lemma Parse
इति इति pos=i
इव इव pos=i
भूयः भूयस् pos=i
pos=i
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
ईरिता ईरय् pos=va,g=f,c=2,n=p,f=part
निशम्य निशामय् pos=vi
वाचः वाच् pos=n,g=f,c=2,n=p
सु सु pos=i
मनाः मनस् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
यथानुरूपम् यथानुरूपम् pos=i
प्रतिपूज्य प्रतिपूजय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
संशप्तक संशप्तक pos=n,comp=y
संघ संघ pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i