Original

न चेत्परित्रास्य इमाञ्जनान्भयाद्द्विषद्भिरेवं बलिभिः प्रपीडितान् ।तथाभविष्यद्द्विषतां प्रमोदनं यथा हतेष्वेष्विह नोऽरिषु त्वया ॥ २४ ॥

Segmented

न चेत् परित्रास्य इमाञ् जनान् भयाद् द्विषद्भिः एवम् बलिभिः प्रपीडितान् तथा अभविष्यत् द्विषताम् प्रमोदनम् यथा हतेष्व् एष्व् इह नो ऽरिषु त्वया

Analysis

Word Lemma Parse
pos=i
चेत् चेद् pos=i
परित्रास्य परित्रा pos=v,p=1,n=s,l=lrt
इमाञ् इदम् pos=n,g=m,c=2,n=p
जनान् जन pos=n,g=m,c=2,n=p
भयाद् भय pos=n,g=n,c=5,n=s
द्विषद्भिः द्विष् pos=va,g=m,c=3,n=p,f=part
एवम् एवम् pos=i
बलिभिः बलिन् pos=a,g=m,c=3,n=p
प्रपीडितान् प्रपीडय् pos=va,g=m,c=2,n=p,f=part
तथा तथा pos=i
अभविष्यत् भू pos=v,p=3,n=s,l=lrn
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
प्रमोदनम् प्रमोदन pos=n,g=n,c=1,n=s
यथा यथा pos=i
हतेष्व् हन् pos=va,g=m,c=7,n=p,f=part
एष्व् इदम् pos=n,g=m,c=7,n=p
इह इह pos=i
नो मद् pos=n,g=,c=6,n=p
ऽरिषु अरि pos=n,g=m,c=7,n=p
त्वया त्वद् pos=n,g=,c=3,n=s